वांछित मन्त्र चुनें

अ॒स॒श्चत॑: श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युव॑: । क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥

अंग्रेज़ी लिप्यंतरण

asaścataḥ śatadhārā abhiśriyo hariṁ navante va tā udanyuvaḥ | kṣipo mṛjanti pari gobhir āvṛtaṁ tṛtīye pṛṣṭhe adhi rocane divaḥ ||

पद पाठ

अ॒स॒श्चतः॑ । श॒तऽधा॑राः । अ॒भि॒ऽश्रियः॑ । हरि॑म् । न॒व॒न्ते । अव॑ । ताः । उ॒द॒न्युवः॑ । क्षिपः॑ । मृ॒ज॒न्ति॒ । परि॑ । गोभिः॑ । आऽवृ॑तम् । तृ॒तीये॑ । पृ॒ष्ठे । अधि॑ । रो॒च॒ने । दि॒वः ॥ ९.८६.२७

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:27 | अष्टक:7» अध्याय:3» वर्ग:17» मन्त्र:2 | मण्डल:9» अनुवाक:5» मन्त्र:27


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उदन्युवः) प्रेम की (ताः) वे (शतधाराः) सैकड़ों धारायें (असश्चतः) जो नानारूपों में (अभिश्रियः) स्थिति को लाभ कर रही हैं, वे (हरिं) परमात्मा को (अवनवन्ते) प्राप्त होती हैं। (गोभिरावृतं) प्रकाशपुञ्ज परमात्मा को (क्षिपः) बुद्धिवृत्तियें (मृजन्ति) विषय करती हैं। जो परमात्मा (दिवस्तृतीये पृष्ठे) द्युलोक के तीसरे पृष्ट पर विराजमान है और (रोचने) प्रकाशस्वरूप है। उसको बुद्धिवृत्तियें प्रकाशित करती हैं |॥२७॥
भावार्थभाषाः - द्युलोकादिकों के प्रकाशक परमात्मा को मनुष्य ज्ञान की वृत्तियों से ही साक्षात्कार करता है, अन्यथा नहीं ॥२७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उदन्युवः) प्रीतेः (ताः) पूर्वोक्ताः (शतधाराः) शतधारा याः (असश्चतः) नानारूपेषु (अभिश्रियः) स्थितिं लभन्ते, ताः (हरिं) परमात्मानं (अव, नवन्ते) प्राप्नुवन्ति (गोभिः, आवृतं) प्रकाशपुञ्जं परमात्मानं (क्षिपः) बुद्धिवृत्तयः (मृजन्ति) विषयं कुर्वन्ति। यः परमात्मा (दिवः, तृतीये, पृष्ठे) द्युलोकस्य तृतीयके पृष्ठे विराजते। अन्यच्च (रोचने) प्रकाशस्वरूपोऽस्ति बुद्धिवृत्तयस्तं प्रकाशयन्ति ॥२७॥